Vajrasūcī

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

वज्रसूची

vajrasūcī


jagadguruṃ mañjughoṣaṃ natvā vākkāyacetasā|

aśvaghoṣo vajrasūcīṃ sūtrayāmi yathāmatam||1||



vedāḥ pramāṇaṃ smṛtayaḥ pramāṇaṃ dharmārthayuktaṃ vacanaṃ pramāṇam|

yasya pramāṇaṃ na bhavetpramāṇaṃ kastasya kuryādvacanaṃ pramāṇam||2||



saptavyādhā daśārṇeṣu mṛgāḥ kālañjare girau|

cakravākāḥ śaradvīpe haṃsāḥ sarasi mānase||3||

te'pi jātāḥ kurukṣetre brāhmaṇā vedapāragāḥ||4||



adhītya caturo vedān sāṅgopāṅgena tavatttaḥ|

śūdrātpratigrahagrāhī brāhmaṇo jāyate kharaḥ||5||



kharo dvādaśajanmāni ṣaṣṭhijanmāni śūkaraḥ|

śvānaḥ saptatijanmāni-ityevaṃ manurabravīt||6||



hastinyāmacalo jāta ulūkyāṃ keśapiṅgalaḥ|

agastyo'gastipuṣpācca kauśikaḥ kuśasambhavaḥ||7||



kapilaḥ kapilājjātaḥ śaragulmācca gautamaḥ|

droṇācāryastu kalaśāttittiristittirīsutaḥ||8||



reṇukā'janayadrāmamṛṣyaśṛṅgamuniṃ mṛgī|

kaivartinyajanayad vyāsaṃ kuśikaṃ caiva śūdrikā||9||



viśvāmitraṃ ca caṇḍālī vasiṣṭhaṃ caiva urvaśī|

na teṣāṃ brāhmaṇī mātā lokācārācca brāhmaṇāḥ||10||



sadyaḥ patati māṃsena lākṣayā lavaṇena ca|

tryahācchūdraśca bhavati brāhmaṇaḥ kṣīravikrayī||11||



ākāśagāmino viprāḥ patanti māṃsabhakṣaṇāt|

viprāṇāṃ patanaṃ dṛṣṭvā tato māṃsāni varjayet||12||



brāhmaṇatvaṃ na śāstreṇa na saṃskārairna jātibhiḥ|

na kulena na vedena na karmaṇā bhavettataḥ||13||



nirmamo nirahaṅkāro niḥsaṅgo niṣparigrahaḥ|

rāgadveṣavinirmuktastaṃ devā brāhmaṇaṃ viduḥ||14||



satyaṃ brahma tapo brahma brahma cendriyanigrahaḥ|

sarvabhūte dayā brahma etad brāhmaṇa lakṣaṇam||15||



satyaṃ nāsti tapo nāsti nāsti cendriyanigrahaḥ|

sarvabhūte dayā nāsti etaccāṇḍālalakṣaṇam||16||



devamānuṣanārīṇāṃ tiryagyonigateṣvapi|

maithunaṃ nādhigacchanti te viprāste ca brāhmaṇāḥ||17||



na jātirdṛśyate tāvad guṇāḥ kalyāṇakārakāḥ|

caṇḍālo'pi hi tatrasthastaṃ devā brāhmaṇaṃ viduḥ||18||



vṛṣalīphenapītasya niḥśvāsopahatasya ca|

tatraiva ca prasūtasya niṣkṛtirnopalabhyate||19||



śūdrīhastena yo bhuṃkte māsamekaṃ nirantaram|

jīvamāno bhavecchūdro mṛtaḥ śvānaśca jāyate||20||



śūdrīparivṛto vipraḥ śūdrī ca gṛhamedhinī|

varjitaḥ pitṛdevena rauravaṃ so'dhigacchati||21||



araṇīgarbhasambhūtaḥ kaṭho nāma mahāmuniḥ|

tapasā brāhmaṇo jātastasmājjātirakāraṇam||22||



kaivartīgarbhasambhūto vyāso nāma mahāmuniḥ|

tapasā brāhmaṇo jātastasmājjātirakāraṇam||23||



urvarśīgarbhasambhūto vasiṣṭho'pi mahāmuniḥ|

tapasā brāhmaṇo jātastasmājjātirakāraṇam||24||



hariṇīgarbhasambhūta ṛṣyaśrṛṅgo mahāmuniḥ|

tapasā brāhmaṇo jātastasmājjātirakāraṇam||25||



caṇḍālī garbhasambhūto viśvāmitro ? mahāmuniḥ|

tapasā brāhmaṇo jātastasmājjātirakāraṇam||26||



tāṇḍūlīgarbhasambhūto nārado hi mahāmuniḥ|

tapasā brāhmaṇo jātastasmājjātirakāraṇam||27||



jitātmā yatirbhavati..................... jitendriyaḥ|

[yatātmā yatirbhavati vijitātmā (jitātmā ca) jitendriyaḥ|]

tapasā tāpaso jāto brahmacaryeṇa brāhmaṇaḥ||28||



na ca te brāhmaṇīputrāste ca lokasya brāhmaṇāḥ|

śīlaśaucamayaṃ brahma tasmātkulama kāraṇam||29||



śīlaṃ pradhānaṃ na kulaṃ pradhānaṃ kulena kiṃ śīlavivarjitena|

bahavo narā nīcakula prasūtāḥ svargaṃ gatāḥ śīlamupetya dhīrāḥ ||30||



mukhato brāhmaṇo jāto bāhubhyāṃ kṣatriyastathā|

urubhyāṃ vaiśyaḥ saṃjātaḥ padbhyāṃ śūdraka eva ca||31||



pāṇḍostu viśrutaḥ putraḥ sa vai nāmnā yudhiṣṭhiraḥ|

vaiśampāyanamāgamya prāñjaliḥ paripṛcchati||32||



ke ca te brāhmaṇāḥ proktāḥ kiṃ vā brāhmaṇalakṣaṇam|

etadicchāmi bho jñātuṃ tad bhavān vyākaroti me||33||



kṣāntyādibhirguṇairyuktastyakta daṇḍo nirāmiṣaḥ|

na hanti sarvabhūtāni prathamaṃ brahmalakṣaṇam||34||



yadā sarvaṃ para-dravyaṃ pathi vā yadi vā gṛhe|

adattaṃ naiva gṛhṇāti dvitīyaṃ brahmalakṣaṇam||35||



tyaktvā krūrasvabhāvaṃ tu nirmamo niṣparigrahaḥ|

muktaścarati yo nityaṃ tṛtīyaṃ brahmalakṣaṇam||36||



devamānuṣa nārīṇāṃ tiryagyonigateṣvapi|

maithunaṃ hi sadā tyaktaṃ caturthaṃ brahmalakṣaṇam||37||



satyaṃ śaucaṃ dayā śaucaṃ śaucamindriyanigrahaḥ|

sarvabhūta dayā śaucaṃ tapaḥ śaucañca pañcamam||38||



pañcalakṣaṇasampanna īdṛśo yo bhaved dvijaḥ|

tamahaṃ brāhmaṇaṃ brūyāṃ śeṣāḥ śūdrā yudhiṣṭhira||39||



na kulena na jātyā vā kriyābhirbrāhmaṇo bhavet|

caṇḍālo'pi hi vṛtastho brāhmaṇaḥ sa yudhiṣṭhira||40||



ahiṃsā brahmacaryaṃ ca viśuddhācca pratigrahaḥ|

phalena na samarthaṃ ca brāhmaṇaḥ syādyudhiṣṭhira||40 a||



ekavarṇamidaṃ pūrvaṃ viśvamāsīdyudhiṣṭhira|

karmakriyāviśeṣeṇa cāturvarṇyaṃ pratiṣṭhitam||41||



sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ|

ekendriyendriyārthāśca tasmācchīlaguṇairdvijāḥ||42||



śūdro'pi śīlasampannoguṇavān brāhmaṇo bhavet|

brāhmaṇo'pi kriyāhīnaḥ śūdrātpratyavaro bhavet||43||



pañcendriyārṇavaṃ ghoraṃ yadi śūdro'pi tīrṇavān|

tasmai dānaṃ pradātavyamaprameyaṃ yudhiṣṭhira||44||



na jātirdṛśyate rājan guṇāḥ kalyāṇakārakāḥ|

jīvitaṃ yasya dharmārthe parārthe yasya jīvitam|

ahorātraṃ caretkṣāntiṃ taṃ devā brāhmaṇaṃ viduḥ||45||



parityajya gṛhāvāsaṃ ye sthitā mokṣakākṣiṇaḥ|

kāmeṣvasaktāḥ kaunteya brāhmaṇāste yudhiṣṭhira||46||



ahiṃsānirmamatvaṃ cā matkṛtyasya varjanam|

rāgadveṣanivṛttiśca etad brāhmaṇalakṣaṇam||47||



kṣamā dayā damo dānaṃ satyaṃ śaucaṃ smṛtirghṛṇā|

vidyā vijñānamāstikyametad brāhmaṇalakṣaṇam||48||



gāyatrīmātra sāro'pi varaṃ vipraḥ suyantritaḥ|

nāyantritaścaturvedī sarvāśī sarvavikrayī||49||



ekarātroṣitasyāpi yā gatirbrahmacāriṇaḥ|

na tatkratusahasreṇa prāpnuvanti yudhiṣṭhira||50||



pāragaṃ sarvavedānāṃ sarvatīrthābhiṣecanam|

muktaścarati yo dharmaṃ tameva brāhmaṇaṃ viduḥ||51||



yadā na kurute pāpaṃ sarvabhūteṣu dāruṇam|

kāyena manasā vācā brahma sampadyate tadā||52||



asmābhiruktaṃ yadidaṃ dvijānāṃ mohaṃ nihantuṃ hatabuddhiṃkānām|

gṛhmantu santo yadi yuktametanmuñcantvathāyuktamidaṃ yadi syāt||53||



kṛtiriyaṃ siddhācāryāśvaghoṣapādānāmiti

vajra-sūcī samāpteti śubham||